श्चुत्व सन्धि- स्तोः श्चुना श्चुः
नियम-
यदि स् त् थ् द् ध् न् के बाद श् च् छ् ज् झ् ञ् आये तो क्रमशः निम्न परिवर्तन हो जाता है-
स् को श्
त् को च्
थ् को छ्
द् को ज्
ध् को झ्
न् को ञ्
उदाहरण-
रामस् + चिनोति = रामश्चिनोति
सत् + चित् = सच्चित्
सद् + जनः = सज्जनः
शार्गिंन् + जयः = शार्गिंंञ्जयः
ष्टुत्व सन्धि- ष्टुना ष्टुः
नियम- यदि स् त् थ् द् ध् न् का योग ष् ट् ठ् ड् ढ् ण् से हो तो निम्न परिवर्तन हो जाता है-
स् को ष्
त् को ट्
थ् को ठ्
द् को ड्
ध् को ढ्
न् को ण्
उदाहरण-
तत् + टीका = तट्टीका
रामस् + षष्ठः = रामष्षष्ठः
उद् + डयनम् = उड्डयनम्
नियम-
यदि स् त् थ् द् ध् न् के बाद श् च् छ् ज् झ् ञ् आये तो क्रमशः निम्न परिवर्तन हो जाता है-
स् को श्
त् को च्
थ् को छ्
द् को ज्
ध् को झ्
न् को ञ्
उदाहरण-
रामस् + चिनोति = रामश्चिनोति
सत् + चित् = सच्चित्
सद् + जनः = सज्जनः
शार्गिंन् + जयः = शार्गिंंञ्जयः
ष्टुत्व सन्धि- ष्टुना ष्टुः
नियम- यदि स् त् थ् द् ध् न् का योग ष् ट् ठ् ड् ढ् ण् से हो तो निम्न परिवर्तन हो जाता है-
स् को ष्
त् को ट्
थ् को ठ्
द् को ड्
ध् को ढ्
न् को ण्
उदाहरण-
तत् + टीका = तट्टीका
रामस् + षष्ठः = रामष्षष्ठः
उद् + डयनम् = उड्डयनम्
No comments:
Post a Comment